Product description
Trayodashang Guggul
Ref. Bhaishyajya Ratnavali
आभाश्वगन्धा हबुषा गुडूची शतावरी गोक्षुरवृद्धदारम् ।
रास्ना शताहा सराटी यमानी सनागरा चेति समैश्च चूर्गम् ॥
तुल्यं भवेत्कौशिकमत्र मध्ये देव तथा सर्पिरथार्धभागम् ।
अक्षार्द्धमात्रन्तु ततःप्रयोगात् कृत्वानुपानं सुरयाथ यूषैः ॥
अधिकार
कटिग्रहे गृध्रसि बाहुपृष्ठे हनुग्रहे जानुनि पादयुग्मे ।
सन्धिस्थिते चास्थिगते च वाते मज्जाश्रिते स्नायुगते च कुष्ठे ॥
रोगाञ्जयेद्वातक कानु विद्वान् बातेरितान् हृद्रह योनिदोषान्।
भनास्थि विद्धेषु च खञ्जवाते त्रयोदशङ्गं प्रवदन्ति सन्तः ॥
Dose
1-2 tablets 2-3 times a day, after food or as directed by Ayurvedic Physician
Uses
Trayodashang Guggul Phramacology
Ayurveda advised Trayodashang Guggul Katigrah (low back pain), Grudhrasi (sciatica), Bahu Prushth (arm, Back muscle spasm), Hanugrah (locked jaw), Janu, Sandhi, Asthi, Snayu, Majja Gat Vat (Vataj Disorders of knee, leg, joint, muscle, bone, and nerves)
Hrudrog (Cardiac diseases), Yonidosh (Diseases of the Female reproductive system) and Ashthibhagna (Fractures)
Trayodashang Guggul is useful for Vataj and Kafaj diseases
For Use of Registered Practitioners Only